Declension table of ?ūrdhvamūlā

Deva

FeminineSingularDualPlural
Nominativeūrdhvamūlā ūrdhvamūle ūrdhvamūlāḥ
Vocativeūrdhvamūle ūrdhvamūle ūrdhvamūlāḥ
Accusativeūrdhvamūlām ūrdhvamūle ūrdhvamūlāḥ
Instrumentalūrdhvamūlayā ūrdhvamūlābhyām ūrdhvamūlābhiḥ
Dativeūrdhvamūlāyai ūrdhvamūlābhyām ūrdhvamūlābhyaḥ
Ablativeūrdhvamūlāyāḥ ūrdhvamūlābhyām ūrdhvamūlābhyaḥ
Genitiveūrdhvamūlāyāḥ ūrdhvamūlayoḥ ūrdhvamūlānām
Locativeūrdhvamūlāyām ūrdhvamūlayoḥ ūrdhvamūlāsu

Adverb -ūrdhvamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria