Declension table of ?ūrdhvamukha

Deva

NeuterSingularDualPlural
Nominativeūrdhvamukham ūrdhvamukhe ūrdhvamukhāni
Vocativeūrdhvamukha ūrdhvamukhe ūrdhvamukhāni
Accusativeūrdhvamukham ūrdhvamukhe ūrdhvamukhāni
Instrumentalūrdhvamukhena ūrdhvamukhābhyām ūrdhvamukhaiḥ
Dativeūrdhvamukhāya ūrdhvamukhābhyām ūrdhvamukhebhyaḥ
Ablativeūrdhvamukhāt ūrdhvamukhābhyām ūrdhvamukhebhyaḥ
Genitiveūrdhvamukhasya ūrdhvamukhayoḥ ūrdhvamukhānām
Locativeūrdhvamukhe ūrdhvamukhayoḥ ūrdhvamukheṣu

Compound ūrdhvamukha -

Adverb -ūrdhvamukham -ūrdhvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria