सुबन्तावली ?ऊर्ध्वमौहूर्तिक

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वमौहूर्तिकः ऊर्ध्वमौहूर्तिकौ ऊर्ध्वमौहूर्तिकाः
सम्बोधनम्ऊर्ध्वमौहूर्तिक ऊर्ध्वमौहूर्तिकौ ऊर्ध्वमौहूर्तिकाः
द्वितीयाऊर्ध्वमौहूर्तिकम् ऊर्ध्वमौहूर्तिकौ ऊर्ध्वमौहूर्तिकान्
तृतीयाऊर्ध्वमौहूर्तिकेन ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकैः ऊर्ध्वमौहूर्तिकेभिः
चतुर्थीऊर्ध्वमौहूर्तिकाय ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकेभ्यः
पञ्चमीऊर्ध्वमौहूर्तिकात् ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकेभ्यः
षष्ठीऊर्ध्वमौहूर्तिकस्य ऊर्ध्वमौहूर्तिकयोः ऊर्ध्वमौहूर्तिकानाम्
सप्तमीऊर्ध्वमौहूर्तिके ऊर्ध्वमौहूर्तिकयोः ऊर्ध्वमौहूर्तिकेषु

समास ऊर्ध्वमौहूर्तिक

अव्यय ॰ऊर्ध्वमौहूर्तिकम् ॰ऊर्ध्वमौहूर्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria