Declension table of ?ūrdhvamāyu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvamāyu_ā ūrdhvamāyu_e ūrdhvamāyu_āḥ
Vocativeūrdhvamāyu_e ūrdhvamāyu_e ūrdhvamāyu_āḥ
Accusativeūrdhvamāyu_ām ūrdhvamāyu_e ūrdhvamāyu_āḥ
Instrumentalūrdhvamāyu_ayā ūrdhvamāyu_ābhyām ūrdhvamāyu_ābhiḥ
Dativeūrdhvamāyu_āyai ūrdhvamāyu_ābhyām ūrdhvamāyu_ābhyaḥ
Ablativeūrdhvamāyu_āyāḥ ūrdhvamāyu_ābhyām ūrdhvamāyu_ābhyaḥ
Genitiveūrdhvamāyu_āyāḥ ūrdhvamāyu_ayoḥ ūrdhvamāyu_ānām
Locativeūrdhvamāyu_āyām ūrdhvamāyu_ayoḥ ūrdhvamāyu_āsu

Adverb -ūrdhvamāyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria