Declension table of ūrdhvaliṅga

Deva

MasculineSingularDualPlural
Nominativeūrdhvaliṅgaḥ ūrdhvaliṅgau ūrdhvaliṅgāḥ
Vocativeūrdhvaliṅga ūrdhvaliṅgau ūrdhvaliṅgāḥ
Accusativeūrdhvaliṅgam ūrdhvaliṅgau ūrdhvaliṅgān
Instrumentalūrdhvaliṅgena ūrdhvaliṅgābhyām ūrdhvaliṅgaiḥ ūrdhvaliṅgebhiḥ
Dativeūrdhvaliṅgāya ūrdhvaliṅgābhyām ūrdhvaliṅgebhyaḥ
Ablativeūrdhvaliṅgāt ūrdhvaliṅgābhyām ūrdhvaliṅgebhyaḥ
Genitiveūrdhvaliṅgasya ūrdhvaliṅgayoḥ ūrdhvaliṅgānām
Locativeūrdhvaliṅge ūrdhvaliṅgayoḥ ūrdhvaliṅgeṣu

Compound ūrdhvaliṅga -

Adverb -ūrdhvaliṅgam -ūrdhvaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria