Declension table of ?ūrdhvakeśā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakeśā ūrdhvakeśe ūrdhvakeśāḥ
Vocativeūrdhvakeśe ūrdhvakeśe ūrdhvakeśāḥ
Accusativeūrdhvakeśām ūrdhvakeśe ūrdhvakeśāḥ
Instrumentalūrdhvakeśayā ūrdhvakeśābhyām ūrdhvakeśābhiḥ
Dativeūrdhvakeśāyai ūrdhvakeśābhyām ūrdhvakeśābhyaḥ
Ablativeūrdhvakeśāyāḥ ūrdhvakeśābhyām ūrdhvakeśābhyaḥ
Genitiveūrdhvakeśāyāḥ ūrdhvakeśayoḥ ūrdhvakeśānām
Locativeūrdhvakeśāyām ūrdhvakeśayoḥ ūrdhvakeśāsu

Adverb -ūrdhvakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria