Declension table of ?ūrdhvakarman

Deva

MasculineSingularDualPlural
Nominativeūrdhvakarmā ūrdhvakarmāṇau ūrdhvakarmāṇaḥ
Vocativeūrdhvakarman ūrdhvakarmāṇau ūrdhvakarmāṇaḥ
Accusativeūrdhvakarmāṇam ūrdhvakarmāṇau ūrdhvakarmaṇaḥ
Instrumentalūrdhvakarmaṇā ūrdhvakarmabhyām ūrdhvakarmabhiḥ
Dativeūrdhvakarmaṇe ūrdhvakarmabhyām ūrdhvakarmabhyaḥ
Ablativeūrdhvakarmaṇaḥ ūrdhvakarmabhyām ūrdhvakarmabhyaḥ
Genitiveūrdhvakarmaṇaḥ ūrdhvakarmaṇoḥ ūrdhvakarmaṇām
Locativeūrdhvakarmaṇi ūrdhvakarmaṇoḥ ūrdhvakarmasu

Compound ūrdhvakarma -

Adverb -ūrdhvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria