Declension table of ?ūrdhvakara

Deva

MasculineSingularDualPlural
Nominativeūrdhvakaraḥ ūrdhvakarau ūrdhvakarāḥ
Vocativeūrdhvakara ūrdhvakarau ūrdhvakarāḥ
Accusativeūrdhvakaram ūrdhvakarau ūrdhvakarān
Instrumentalūrdhvakareṇa ūrdhvakarābhyām ūrdhvakaraiḥ ūrdhvakarebhiḥ
Dativeūrdhvakarāya ūrdhvakarābhyām ūrdhvakarebhyaḥ
Ablativeūrdhvakarāt ūrdhvakarābhyām ūrdhvakarebhyaḥ
Genitiveūrdhvakarasya ūrdhvakarayoḥ ūrdhvakarāṇām
Locativeūrdhvakare ūrdhvakarayoḥ ūrdhvakareṣu

Compound ūrdhvakara -

Adverb -ūrdhvakaram -ūrdhvakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria