Declension table of ?ūrdhvakarṇā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakarṇā ūrdhvakarṇe ūrdhvakarṇāḥ
Vocativeūrdhvakarṇe ūrdhvakarṇe ūrdhvakarṇāḥ
Accusativeūrdhvakarṇām ūrdhvakarṇe ūrdhvakarṇāḥ
Instrumentalūrdhvakarṇayā ūrdhvakarṇābhyām ūrdhvakarṇābhiḥ
Dativeūrdhvakarṇāyai ūrdhvakarṇābhyām ūrdhvakarṇābhyaḥ
Ablativeūrdhvakarṇāyāḥ ūrdhvakarṇābhyām ūrdhvakarṇābhyaḥ
Genitiveūrdhvakarṇāyāḥ ūrdhvakarṇayoḥ ūrdhvakarṇānām
Locativeūrdhvakarṇāyām ūrdhvakarṇayoḥ ūrdhvakarṇāsu

Adverb -ūrdhvakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria