सुबन्तावली ?ऊर्ध्वकपाल

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊर्ध्वकपालम् ऊर्ध्वकपाले ऊर्ध्वकपालानि
सम्बोधनम्ऊर्ध्वकपाल ऊर्ध्वकपाले ऊर्ध्वकपालानि
द्वितीयाऊर्ध्वकपालम् ऊर्ध्वकपाले ऊर्ध्वकपालानि
तृतीयाऊर्ध्वकपालेन ऊर्ध्वकपालाभ्याम् ऊर्ध्वकपालैः
चतुर्थीऊर्ध्वकपालाय ऊर्ध्वकपालाभ्याम् ऊर्ध्वकपालेभ्यः
पञ्चमीऊर्ध्वकपालात् ऊर्ध्वकपालाभ्याम् ऊर्ध्वकपालेभ्यः
षष्ठीऊर्ध्वकपालस्य ऊर्ध्वकपालयोः ऊर्ध्वकपालानाम्
सप्तमीऊर्ध्वकपाले ऊर्ध्वकपालयोः ऊर्ध्वकपालेषु

समास ऊर्ध्वकपाल

अव्यय ॰ऊर्ध्वकपालम् ॰ऊर्ध्वकपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria