Declension table of ?ūrdhvaka

Deva

NeuterSingularDualPlural
Nominativeūrdhvakam ūrdhvake ūrdhvakāni
Vocativeūrdhvaka ūrdhvake ūrdhvakāni
Accusativeūrdhvakam ūrdhvake ūrdhvakāni
Instrumentalūrdhvakena ūrdhvakābhyām ūrdhvakaiḥ
Dativeūrdhvakāya ūrdhvakābhyām ūrdhvakebhyaḥ
Ablativeūrdhvakāt ūrdhvakābhyām ūrdhvakebhyaḥ
Genitiveūrdhvakasya ūrdhvakayoḥ ūrdhvakānām
Locativeūrdhvake ūrdhvakayoḥ ūrdhvakeṣu

Compound ūrdhvaka -

Adverb -ūrdhvakam -ūrdhvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria