Declension table of ?ūrdhvakaṇṭhakā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakaṇṭhakā ūrdhvakaṇṭhake ūrdhvakaṇṭhakāḥ
Vocativeūrdhvakaṇṭhake ūrdhvakaṇṭhake ūrdhvakaṇṭhakāḥ
Accusativeūrdhvakaṇṭhakām ūrdhvakaṇṭhake ūrdhvakaṇṭhakāḥ
Instrumentalūrdhvakaṇṭhakayā ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakābhiḥ
Dativeūrdhvakaṇṭhakāyai ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakābhyaḥ
Ablativeūrdhvakaṇṭhakāyāḥ ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakābhyaḥ
Genitiveūrdhvakaṇṭhakāyāḥ ūrdhvakaṇṭhakayoḥ ūrdhvakaṇṭhakānām
Locativeūrdhvakaṇṭhakāyām ūrdhvakaṇṭhakayoḥ ūrdhvakaṇṭhakāsu

Adverb -ūrdhvakaṇṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria