Declension table of ?ūrdhvakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakaṇṭhā ūrdhvakaṇṭhe ūrdhvakaṇṭhāḥ
Vocativeūrdhvakaṇṭhe ūrdhvakaṇṭhe ūrdhvakaṇṭhāḥ
Accusativeūrdhvakaṇṭhām ūrdhvakaṇṭhe ūrdhvakaṇṭhāḥ
Instrumentalūrdhvakaṇṭhayā ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhābhiḥ
Dativeūrdhvakaṇṭhāyai ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhābhyaḥ
Ablativeūrdhvakaṇṭhāyāḥ ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhābhyaḥ
Genitiveūrdhvakaṇṭhāyāḥ ūrdhvakaṇṭhayoḥ ūrdhvakaṇṭhānām
Locativeūrdhvakaṇṭhāyām ūrdhvakaṇṭhayoḥ ūrdhvakaṇṭhāsu

Adverb -ūrdhvakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria