Declension table of ?ūrdhvakṛtā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakṛtā ūrdhvakṛte ūrdhvakṛtāḥ
Vocativeūrdhvakṛte ūrdhvakṛte ūrdhvakṛtāḥ
Accusativeūrdhvakṛtām ūrdhvakṛte ūrdhvakṛtāḥ
Instrumentalūrdhvakṛtayā ūrdhvakṛtābhyām ūrdhvakṛtābhiḥ
Dativeūrdhvakṛtāyai ūrdhvakṛtābhyām ūrdhvakṛtābhyaḥ
Ablativeūrdhvakṛtāyāḥ ūrdhvakṛtābhyām ūrdhvakṛtābhyaḥ
Genitiveūrdhvakṛtāyāḥ ūrdhvakṛtayoḥ ūrdhvakṛtānām
Locativeūrdhvakṛtāyām ūrdhvakṛtayoḥ ūrdhvakṛtāsu

Adverb -ūrdhvakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria