Declension table of ?ūrdhvakṛta

Deva

MasculineSingularDualPlural
Nominativeūrdhvakṛtaḥ ūrdhvakṛtau ūrdhvakṛtāḥ
Vocativeūrdhvakṛta ūrdhvakṛtau ūrdhvakṛtāḥ
Accusativeūrdhvakṛtam ūrdhvakṛtau ūrdhvakṛtān
Instrumentalūrdhvakṛtena ūrdhvakṛtābhyām ūrdhvakṛtaiḥ ūrdhvakṛtebhiḥ
Dativeūrdhvakṛtāya ūrdhvakṛtābhyām ūrdhvakṛtebhyaḥ
Ablativeūrdhvakṛtāt ūrdhvakṛtābhyām ūrdhvakṛtebhyaḥ
Genitiveūrdhvakṛtasya ūrdhvakṛtayoḥ ūrdhvakṛtānām
Locativeūrdhvakṛte ūrdhvakṛtayoḥ ūrdhvakṛteṣu

Compound ūrdhvakṛta -

Adverb -ūrdhvakṛtam -ūrdhvakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria