Declension table of ?ūrdhvajña

Deva

NeuterSingularDualPlural
Nominativeūrdhvajñam ūrdhvajñe ūrdhvajñāni
Vocativeūrdhvajña ūrdhvajñe ūrdhvajñāni
Accusativeūrdhvajñam ūrdhvajñe ūrdhvajñāni
Instrumentalūrdhvajñena ūrdhvajñābhyām ūrdhvajñaiḥ
Dativeūrdhvajñāya ūrdhvajñābhyām ūrdhvajñebhyaḥ
Ablativeūrdhvajñāt ūrdhvajñābhyām ūrdhvajñebhyaḥ
Genitiveūrdhvajñasya ūrdhvajñayoḥ ūrdhvajñānām
Locativeūrdhvajñe ūrdhvajñayoḥ ūrdhvajñeṣu

Compound ūrdhvajña -

Adverb -ūrdhvajñam -ūrdhvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria