Declension table of ?ūrdhvajyotis

Deva

NeuterSingularDualPlural
Nominativeūrdhvajyotiḥ ūrdhvajyotiṣī ūrdhvajyotīṃṣi
Vocativeūrdhvajyotiḥ ūrdhvajyotiṣī ūrdhvajyotīṃṣi
Accusativeūrdhvajyotiḥ ūrdhvajyotiṣī ūrdhvajyotīṃṣi
Instrumentalūrdhvajyotiṣā ūrdhvajyotirbhyām ūrdhvajyotirbhiḥ
Dativeūrdhvajyotiṣe ūrdhvajyotirbhyām ūrdhvajyotirbhyaḥ
Ablativeūrdhvajyotiṣaḥ ūrdhvajyotirbhyām ūrdhvajyotirbhyaḥ
Genitiveūrdhvajyotiṣaḥ ūrdhvajyotiṣoḥ ūrdhvajyotiṣām
Locativeūrdhvajyotiṣi ūrdhvajyotiṣoḥ ūrdhvajyotiḥṣu

Compound ūrdhvajyotis -

Adverb -ūrdhvajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria