सुबन्तावली ?ऊर्ध्वजत्रु आ

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वजत्रु आ ऊर्ध्वजत्रु ए ऊर्ध्वजत्रु आः
सम्बोधनम्ऊर्ध्वजत्रु ए ऊर्ध्वजत्रु ए ऊर्ध्वजत्रु आः
द्वितीयाऊर्ध्वजत्रु आम् ऊर्ध्वजत्रु ए ऊर्ध्वजत्रु आः
तृतीयाऊर्ध्वजत्रु अया ऊर्ध्वजत्रु आभ्याम् ऊर्ध्वजत्रु आभिः
चतुर्थीऊर्ध्वजत्रु आयै ऊर्ध्वजत्रु आभ्याम् ऊर्ध्वजत्रु आभ्यः
पञ्चमीऊर्ध्वजत्रु आयाः ऊर्ध्वजत्रु आभ्याम् ऊर्ध्वजत्रु आभ्यः
षष्ठीऊर्ध्वजत्रु आयाः ऊर्ध्वजत्रु अयोः ऊर्ध्वजत्रु आनाम्
सप्तमीऊर्ध्वजत्रु आयाम् ऊर्ध्वजत्रु अयोः ऊर्ध्वजत्रु आसु

अव्यय ॰ऊर्ध्वजत्रु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria