Declension table of ?ūrdhvajatru

Deva

MasculineSingularDualPlural
Nominativeūrdhvajatruḥ ūrdhvajatrū ūrdhvajatravaḥ
Vocativeūrdhvajatro ūrdhvajatrū ūrdhvajatravaḥ
Accusativeūrdhvajatrum ūrdhvajatrū ūrdhvajatrūn
Instrumentalūrdhvajatruṇā ūrdhvajatrubhyām ūrdhvajatrubhiḥ
Dativeūrdhvajatrave ūrdhvajatrubhyām ūrdhvajatrubhyaḥ
Ablativeūrdhvajatroḥ ūrdhvajatrubhyām ūrdhvajatrubhyaḥ
Genitiveūrdhvajatroḥ ūrdhvajatrvoḥ ūrdhvajatrūṇām
Locativeūrdhvajatrau ūrdhvajatrvoḥ ūrdhvajatruṣu

Compound ūrdhvajatru -

Adverb -ūrdhvajatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria