Declension table of ?ūrdhvaja

Deva

MasculineSingularDualPlural
Nominativeūrdhvajaḥ ūrdhvajau ūrdhvajāḥ
Vocativeūrdhvaja ūrdhvajau ūrdhvajāḥ
Accusativeūrdhvajam ūrdhvajau ūrdhvajān
Instrumentalūrdhvajena ūrdhvajābhyām ūrdhvajaiḥ ūrdhvajebhiḥ
Dativeūrdhvajāya ūrdhvajābhyām ūrdhvajebhyaḥ
Ablativeūrdhvajāt ūrdhvajābhyām ūrdhvajebhyaḥ
Genitiveūrdhvajasya ūrdhvajayoḥ ūrdhvajānām
Locativeūrdhvaje ūrdhvajayoḥ ūrdhvajeṣu

Compound ūrdhvaja -

Adverb -ūrdhvajam -ūrdhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria