सुबन्तावली ?ऊर्ध्वग्रावन्

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वग्रावा ऊर्ध्वग्रावाणौ ऊर्ध्वग्रावाणः
सम्बोधनम्ऊर्ध्वग्रावन् ऊर्ध्वग्रावाणौ ऊर्ध्वग्रावाणः
द्वितीयाऊर्ध्वग्रावाणम् ऊर्ध्वग्रावाणौ ऊर्ध्वग्राव्णः
तृतीयाऊर्ध्वग्राव्णा ऊर्ध्वग्रावभ्याम् ऊर्ध्वग्रावभिः
चतुर्थीऊर्ध्वग्राव्णे ऊर्ध्वग्रावभ्याम् ऊर्ध्वग्रावभ्यः
पञ्चमीऊर्ध्वग्राव्णः ऊर्ध्वग्रावभ्याम् ऊर्ध्वग्रावभ्यः
षष्ठीऊर्ध्वग्राव्णः ऊर्ध्वग्राव्णोः ऊर्ध्वग्राव्णाम्
सप्तमीऊर्ध्वग्राव्णि ऊर्ध्वग्रावणि ऊर्ध्वग्राव्णोः ऊर्ध्वग्रावसु

समास ऊर्ध्वग्राव

अव्यय ॰ऊर्ध्वग्रावम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria