Declension table of ?ūrdhvagamanavatā

Deva

FeminineSingularDualPlural
Nominativeūrdhvagamanavatā ūrdhvagamanavate ūrdhvagamanavatāḥ
Vocativeūrdhvagamanavate ūrdhvagamanavate ūrdhvagamanavatāḥ
Accusativeūrdhvagamanavatām ūrdhvagamanavate ūrdhvagamanavatāḥ
Instrumentalūrdhvagamanavatayā ūrdhvagamanavatābhyām ūrdhvagamanavatābhiḥ
Dativeūrdhvagamanavatāyai ūrdhvagamanavatābhyām ūrdhvagamanavatābhyaḥ
Ablativeūrdhvagamanavatāyāḥ ūrdhvagamanavatābhyām ūrdhvagamanavatābhyaḥ
Genitiveūrdhvagamanavatāyāḥ ūrdhvagamanavatayoḥ ūrdhvagamanavatānām
Locativeūrdhvagamanavatāyām ūrdhvagamanavatayoḥ ūrdhvagamanavatāsu

Adverb -ūrdhvagamanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria