Declension table of ?ūrdhvagamanavat

Deva

MasculineSingularDualPlural
Nominativeūrdhvagamanavān ūrdhvagamanavantau ūrdhvagamanavantaḥ
Vocativeūrdhvagamanavan ūrdhvagamanavantau ūrdhvagamanavantaḥ
Accusativeūrdhvagamanavantam ūrdhvagamanavantau ūrdhvagamanavataḥ
Instrumentalūrdhvagamanavatā ūrdhvagamanavadbhyām ūrdhvagamanavadbhiḥ
Dativeūrdhvagamanavate ūrdhvagamanavadbhyām ūrdhvagamanavadbhyaḥ
Ablativeūrdhvagamanavataḥ ūrdhvagamanavadbhyām ūrdhvagamanavadbhyaḥ
Genitiveūrdhvagamanavataḥ ūrdhvagamanavatoḥ ūrdhvagamanavatām
Locativeūrdhvagamanavati ūrdhvagamanavatoḥ ūrdhvagamanavatsu

Compound ūrdhvagamanavat -

Adverb -ūrdhvagamanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria