Declension table of ?ūrdhvagātman

Deva

MasculineSingularDualPlural
Nominativeūrdhvagātmā ūrdhvagātmānau ūrdhvagātmānaḥ
Vocativeūrdhvagātman ūrdhvagātmānau ūrdhvagātmānaḥ
Accusativeūrdhvagātmānam ūrdhvagātmānau ūrdhvagātmanaḥ
Instrumentalūrdhvagātmanā ūrdhvagātmabhyām ūrdhvagātmabhiḥ
Dativeūrdhvagātmane ūrdhvagātmabhyām ūrdhvagātmabhyaḥ
Ablativeūrdhvagātmanaḥ ūrdhvagātmabhyām ūrdhvagātmabhyaḥ
Genitiveūrdhvagātmanaḥ ūrdhvagātmanoḥ ūrdhvagātmanām
Locativeūrdhvagātmani ūrdhvagātmanoḥ ūrdhvagātmasu

Compound ūrdhvagātma -

Adverb -ūrdhvagātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria