Declension table of ?ūrdhvagāminī

Deva

FeminineSingularDualPlural
Nominativeūrdhvagāminī ūrdhvagāminyau ūrdhvagāminyaḥ
Vocativeūrdhvagāmini ūrdhvagāminyau ūrdhvagāminyaḥ
Accusativeūrdhvagāminīm ūrdhvagāminyau ūrdhvagāminīḥ
Instrumentalūrdhvagāminyā ūrdhvagāminībhyām ūrdhvagāminībhiḥ
Dativeūrdhvagāminyai ūrdhvagāminībhyām ūrdhvagāminībhyaḥ
Ablativeūrdhvagāminyāḥ ūrdhvagāminībhyām ūrdhvagāminībhyaḥ
Genitiveūrdhvagāminyāḥ ūrdhvagāminyoḥ ūrdhvagāminīnām
Locativeūrdhvagāminyām ūrdhvagāminyoḥ ūrdhvagāminīṣu

Compound ūrdhvagāmini - ūrdhvagāminī -

Adverb -ūrdhvagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria