Declension table of ?ūrdhvadvāra

Deva

NeuterSingularDualPlural
Nominativeūrdhvadvāram ūrdhvadvāre ūrdhvadvārāṇi
Vocativeūrdhvadvāra ūrdhvadvāre ūrdhvadvārāṇi
Accusativeūrdhvadvāram ūrdhvadvāre ūrdhvadvārāṇi
Instrumentalūrdhvadvāreṇa ūrdhvadvārābhyām ūrdhvadvāraiḥ
Dativeūrdhvadvārāya ūrdhvadvārābhyām ūrdhvadvārebhyaḥ
Ablativeūrdhvadvārāt ūrdhvadvārābhyām ūrdhvadvārebhyaḥ
Genitiveūrdhvadvārasya ūrdhvadvārayoḥ ūrdhvadvārāṇām
Locativeūrdhvadvāre ūrdhvadvārayoḥ ūrdhvadvāreṣu

Compound ūrdhvadvāra -

Adverb -ūrdhvadvāram -ūrdhvadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria