Declension table of ūrdhvadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeūrdhvadṛṣṭiḥ ūrdhvadṛṣṭī ūrdhvadṛṣṭayaḥ
Vocativeūrdhvadṛṣṭe ūrdhvadṛṣṭī ūrdhvadṛṣṭayaḥ
Accusativeūrdhvadṛṣṭim ūrdhvadṛṣṭī ūrdhvadṛṣṭīḥ
Instrumentalūrdhvadṛṣṭyā ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhiḥ
Dativeūrdhvadṛṣṭyai ūrdhvadṛṣṭaye ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Ablativeūrdhvadṛṣṭyāḥ ūrdhvadṛṣṭeḥ ūrdhvadṛṣṭibhyām ūrdhvadṛṣṭibhyaḥ
Genitiveūrdhvadṛṣṭyāḥ ūrdhvadṛṣṭeḥ ūrdhvadṛṣṭyoḥ ūrdhvadṛṣṭīnām
Locativeūrdhvadṛṣṭyām ūrdhvadṛṣṭau ūrdhvadṛṣṭyoḥ ūrdhvadṛṣṭiṣu

Compound ūrdhvadṛṣṭi -

Adverb -ūrdhvadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria