Declension table of ?ūrdhvacūḍa

Deva

NeuterSingularDualPlural
Nominativeūrdhvacūḍam ūrdhvacūḍe ūrdhvacūḍāni
Vocativeūrdhvacūḍa ūrdhvacūḍe ūrdhvacūḍāni
Accusativeūrdhvacūḍam ūrdhvacūḍe ūrdhvacūḍāni
Instrumentalūrdhvacūḍena ūrdhvacūḍābhyām ūrdhvacūḍaiḥ
Dativeūrdhvacūḍāya ūrdhvacūḍābhyām ūrdhvacūḍebhyaḥ
Ablativeūrdhvacūḍāt ūrdhvacūḍābhyām ūrdhvacūḍebhyaḥ
Genitiveūrdhvacūḍasya ūrdhvacūḍayoḥ ūrdhvacūḍānām
Locativeūrdhvacūḍe ūrdhvacūḍayoḥ ūrdhvacūḍeṣu

Compound ūrdhvacūḍa -

Adverb -ūrdhvacūḍam -ūrdhvacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria