Declension table of ?ūrdhvabudhnā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabudhnā ūrdhvabudhne ūrdhvabudhnāḥ
Vocativeūrdhvabudhne ūrdhvabudhne ūrdhvabudhnāḥ
Accusativeūrdhvabudhnām ūrdhvabudhne ūrdhvabudhnāḥ
Instrumentalūrdhvabudhnayā ūrdhvabudhnābhyām ūrdhvabudhnābhiḥ
Dativeūrdhvabudhnāyai ūrdhvabudhnābhyām ūrdhvabudhnābhyaḥ
Ablativeūrdhvabudhnāyāḥ ūrdhvabudhnābhyām ūrdhvabudhnābhyaḥ
Genitiveūrdhvabudhnāyāḥ ūrdhvabudhnayoḥ ūrdhvabudhnānām
Locativeūrdhvabudhnāyām ūrdhvabudhnayoḥ ūrdhvabudhnāsu

Adverb -ūrdhvabudhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria