Declension table of ?ūrdhvabhājā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhājā ūrdhvabhāje ūrdhvabhājāḥ
Vocativeūrdhvabhāje ūrdhvabhāje ūrdhvabhājāḥ
Accusativeūrdhvabhājām ūrdhvabhāje ūrdhvabhājāḥ
Instrumentalūrdhvabhājayā ūrdhvabhājābhyām ūrdhvabhājābhiḥ
Dativeūrdhvabhājāyai ūrdhvabhājābhyām ūrdhvabhājābhyaḥ
Ablativeūrdhvabhājāyāḥ ūrdhvabhājābhyām ūrdhvabhājābhyaḥ
Genitiveūrdhvabhājāyāḥ ūrdhvabhājayoḥ ūrdhvabhājānām
Locativeūrdhvabhājāyām ūrdhvabhājayoḥ ūrdhvabhājāsu

Adverb -ūrdhvabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria