Declension table of ?ūrdhvabhāj

Deva

NeuterSingularDualPlural
Nominativeūrdhvabhāk ūrdhvabhājī ūrdhvabhāñji
Vocativeūrdhvabhāk ūrdhvabhājī ūrdhvabhāñji
Accusativeūrdhvabhāk ūrdhvabhājī ūrdhvabhāñji
Instrumentalūrdhvabhājā ūrdhvabhāgbhyām ūrdhvabhāgbhiḥ
Dativeūrdhvabhāje ūrdhvabhāgbhyām ūrdhvabhāgbhyaḥ
Ablativeūrdhvabhājaḥ ūrdhvabhāgbhyām ūrdhvabhāgbhyaḥ
Genitiveūrdhvabhājaḥ ūrdhvabhājoḥ ūrdhvabhājām
Locativeūrdhvabhāji ūrdhvabhājoḥ ūrdhvabhākṣu

Compound ūrdhvabhāk -

Adverb -ūrdhvabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria