Declension table of ?ūrdhvabhāgikā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhāgikā ūrdhvabhāgike ūrdhvabhāgikāḥ
Vocativeūrdhvabhāgike ūrdhvabhāgike ūrdhvabhāgikāḥ
Accusativeūrdhvabhāgikām ūrdhvabhāgike ūrdhvabhāgikāḥ
Instrumentalūrdhvabhāgikayā ūrdhvabhāgikābhyām ūrdhvabhāgikābhiḥ
Dativeūrdhvabhāgikāyai ūrdhvabhāgikābhyām ūrdhvabhāgikābhyaḥ
Ablativeūrdhvabhāgikāyāḥ ūrdhvabhāgikābhyām ūrdhvabhāgikābhyaḥ
Genitiveūrdhvabhāgikāyāḥ ūrdhvabhāgikayoḥ ūrdhvabhāgikānām
Locativeūrdhvabhāgikāyām ūrdhvabhāgikayoḥ ūrdhvabhāgikāsu

Adverb -ūrdhvabhāgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria