Declension table of ?ūrdhvabhāgikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvabhāgikam | ūrdhvabhāgike | ūrdhvabhāgikāni |
Vocative | ūrdhvabhāgika | ūrdhvabhāgike | ūrdhvabhāgikāni |
Accusative | ūrdhvabhāgikam | ūrdhvabhāgike | ūrdhvabhāgikāni |
Instrumental | ūrdhvabhāgikena | ūrdhvabhāgikābhyām | ūrdhvabhāgikaiḥ |
Dative | ūrdhvabhāgikāya | ūrdhvabhāgikābhyām | ūrdhvabhāgikebhyaḥ |
Ablative | ūrdhvabhāgikāt | ūrdhvabhāgikābhyām | ūrdhvabhāgikebhyaḥ |
Genitive | ūrdhvabhāgikasya | ūrdhvabhāgikayoḥ | ūrdhvabhāgikānām |
Locative | ūrdhvabhāgike | ūrdhvabhāgikayoḥ | ūrdhvabhāgikeṣu |