Declension table of ?ūrdhvabhāgaharā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhāgaharā ūrdhvabhāgahare ūrdhvabhāgaharāḥ
Vocativeūrdhvabhāgahare ūrdhvabhāgahare ūrdhvabhāgaharāḥ
Accusativeūrdhvabhāgaharām ūrdhvabhāgahare ūrdhvabhāgaharāḥ
Instrumentalūrdhvabhāgaharayā ūrdhvabhāgaharābhyām ūrdhvabhāgaharābhiḥ
Dativeūrdhvabhāgaharāyai ūrdhvabhāgaharābhyām ūrdhvabhāgaharābhyaḥ
Ablativeūrdhvabhāgaharāyāḥ ūrdhvabhāgaharābhyām ūrdhvabhāgaharābhyaḥ
Genitiveūrdhvabhāgaharāyāḥ ūrdhvabhāgaharayoḥ ūrdhvabhāgaharāṇām
Locativeūrdhvabhāgaharāyām ūrdhvabhāgaharayoḥ ūrdhvabhāgaharāsu

Adverb -ūrdhvabhāgaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria