Declension table of ?ūrdhvabhāga

Deva

NeuterSingularDualPlural
Nominativeūrdhvabhāgam ūrdhvabhāge ūrdhvabhāgāni
Vocativeūrdhvabhāga ūrdhvabhāge ūrdhvabhāgāni
Accusativeūrdhvabhāgam ūrdhvabhāge ūrdhvabhāgāni
Instrumentalūrdhvabhāgena ūrdhvabhāgābhyām ūrdhvabhāgaiḥ
Dativeūrdhvabhāgāya ūrdhvabhāgābhyām ūrdhvabhāgebhyaḥ
Ablativeūrdhvabhāgāt ūrdhvabhāgābhyām ūrdhvabhāgebhyaḥ
Genitiveūrdhvabhāgasya ūrdhvabhāgayoḥ ūrdhvabhāgānām
Locativeūrdhvabhāge ūrdhvabhāgayoḥ ūrdhvabhāgeṣu

Compound ūrdhvabhāga -

Adverb -ūrdhvabhāgam -ūrdhvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria