Declension table of ūrdhvāmnāyatantra

Deva

NeuterSingularDualPlural
Nominativeūrdhvāmnāyatantram ūrdhvāmnāyatantre ūrdhvāmnāyatantrāṇi
Vocativeūrdhvāmnāyatantra ūrdhvāmnāyatantre ūrdhvāmnāyatantrāṇi
Accusativeūrdhvāmnāyatantram ūrdhvāmnāyatantre ūrdhvāmnāyatantrāṇi
Instrumentalūrdhvāmnāyatantreṇa ūrdhvāmnāyatantrābhyām ūrdhvāmnāyatantraiḥ
Dativeūrdhvāmnāyatantrāya ūrdhvāmnāyatantrābhyām ūrdhvāmnāyatantrebhyaḥ
Ablativeūrdhvāmnāyatantrāt ūrdhvāmnāyatantrābhyām ūrdhvāmnāyatantrebhyaḥ
Genitiveūrdhvāmnāyatantrasya ūrdhvāmnāyatantrayoḥ ūrdhvāmnāyatantrāṇām
Locativeūrdhvāmnāyatantre ūrdhvāmnāyatantrayoḥ ūrdhvāmnāyatantreṣu

Compound ūrdhvāmnāyatantra -

Adverb -ūrdhvāmnāyatantram -ūrdhvāmnāyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria