Declension table of ?ūrdhvāgraromatā

Deva

FeminineSingularDualPlural
Nominativeūrdhvāgraromatā ūrdhvāgraromate ūrdhvāgraromatāḥ
Vocativeūrdhvāgraromate ūrdhvāgraromate ūrdhvāgraromatāḥ
Accusativeūrdhvāgraromatām ūrdhvāgraromate ūrdhvāgraromatāḥ
Instrumentalūrdhvāgraromatayā ūrdhvāgraromatābhyām ūrdhvāgraromatābhiḥ
Dativeūrdhvāgraromatāyai ūrdhvāgraromatābhyām ūrdhvāgraromatābhyaḥ
Ablativeūrdhvāgraromatāyāḥ ūrdhvāgraromatābhyām ūrdhvāgraromatābhyaḥ
Genitiveūrdhvāgraromatāyāḥ ūrdhvāgraromatayoḥ ūrdhvāgraromatānām
Locativeūrdhvāgraromatāyām ūrdhvāgraromatayoḥ ūrdhvāgraromatāsu

Adverb -ūrdhvāgraromatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria