Declension table of ?ūrdhvandamā

Deva

FeminineSingularDualPlural
Nominativeūrdhvandamā ūrdhvandame ūrdhvandamāḥ
Vocativeūrdhvandame ūrdhvandame ūrdhvandamāḥ
Accusativeūrdhvandamām ūrdhvandame ūrdhvandamāḥ
Instrumentalūrdhvandamayā ūrdhvandamābhyām ūrdhvandamābhiḥ
Dativeūrdhvandamāyai ūrdhvandamābhyām ūrdhvandamābhyaḥ
Ablativeūrdhvandamāyāḥ ūrdhvandamābhyām ūrdhvandamābhyaḥ
Genitiveūrdhvandamāyāḥ ūrdhvandamayoḥ ūrdhvandamānām
Locativeūrdhvandamāyām ūrdhvandamayoḥ ūrdhvandamāsu

Adverb -ūrdhvandamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria