Declension table of ?ūrdhvandama

Deva

NeuterSingularDualPlural
Nominativeūrdhvandamam ūrdhvandame ūrdhvandamāni
Vocativeūrdhvandama ūrdhvandame ūrdhvandamāni
Accusativeūrdhvandamam ūrdhvandame ūrdhvandamāni
Instrumentalūrdhvandamena ūrdhvandamābhyām ūrdhvandamaiḥ
Dativeūrdhvandamāya ūrdhvandamābhyām ūrdhvandamebhyaḥ
Ablativeūrdhvandamāt ūrdhvandamābhyām ūrdhvandamebhyaḥ
Genitiveūrdhvandamasya ūrdhvandamayoḥ ūrdhvandamānām
Locativeūrdhvandame ūrdhvandamayoḥ ūrdhvandameṣu

Compound ūrdhvandama -

Adverb -ūrdhvandamam -ūrdhvandamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria