Declension table of ?ūrdat

Deva

MasculineSingularDualPlural
Nominativeūrdan ūrdantau ūrdantaḥ
Vocativeūrdan ūrdantau ūrdantaḥ
Accusativeūrdantam ūrdantau ūrdataḥ
Instrumentalūrdatā ūrdadbhyām ūrdadbhiḥ
Dativeūrdate ūrdadbhyām ūrdadbhyaḥ
Ablativeūrdataḥ ūrdadbhyām ūrdadbhyaḥ
Genitiveūrdataḥ ūrdatoḥ ūrdatām
Locativeūrdati ūrdatoḥ ūrdatsu

Compound ūrdat -

Adverb -ūrdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria