Declension table of ?ūrdanīya

Deva

MasculineSingularDualPlural
Nominativeūrdanīyaḥ ūrdanīyau ūrdanīyāḥ
Vocativeūrdanīya ūrdanīyau ūrdanīyāḥ
Accusativeūrdanīyam ūrdanīyau ūrdanīyān
Instrumentalūrdanīyena ūrdanīyābhyām ūrdanīyaiḥ ūrdanīyebhiḥ
Dativeūrdanīyāya ūrdanīyābhyām ūrdanīyebhyaḥ
Ablativeūrdanīyāt ūrdanīyābhyām ūrdanīyebhyaḥ
Genitiveūrdanīyasya ūrdanīyayoḥ ūrdanīyānām
Locativeūrdanīye ūrdanīyayoḥ ūrdanīyeṣu

Compound ūrdanīya -

Adverb -ūrdanīyam -ūrdanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria