Declension table of ?ūrdamānā

Deva

FeminineSingularDualPlural
Nominativeūrdamānā ūrdamāne ūrdamānāḥ
Vocativeūrdamāne ūrdamāne ūrdamānāḥ
Accusativeūrdamānām ūrdamāne ūrdamānāḥ
Instrumentalūrdamānayā ūrdamānābhyām ūrdamānābhiḥ
Dativeūrdamānāyai ūrdamānābhyām ūrdamānābhyaḥ
Ablativeūrdamānāyāḥ ūrdamānābhyām ūrdamānābhyaḥ
Genitiveūrdamānāyāḥ ūrdamānayoḥ ūrdamānānām
Locativeūrdamānāyām ūrdamānayoḥ ūrdamānāsu

Adverb -ūrdamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria