Declension table of ?ūrdamāna

Deva

NeuterSingularDualPlural
Nominativeūrdamānam ūrdamāne ūrdamānāni
Vocativeūrdamāna ūrdamāne ūrdamānāni
Accusativeūrdamānam ūrdamāne ūrdamānāni
Instrumentalūrdamānena ūrdamānābhyām ūrdamānaiḥ
Dativeūrdamānāya ūrdamānābhyām ūrdamānebhyaḥ
Ablativeūrdamānāt ūrdamānābhyām ūrdamānebhyaḥ
Genitiveūrdamānasya ūrdamānayoḥ ūrdamānānām
Locativeūrdamāne ūrdamānayoḥ ūrdamāneṣu

Compound ūrdamāna -

Adverb -ūrdamānam -ūrdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria