सुबन्तावली ?ऊरव्य

Roma

पुमान्एकद्विबहु
प्रथमाऊरव्यः ऊरव्यौ ऊरव्याः
सम्बोधनम्ऊरव्य ऊरव्यौ ऊरव्याः
द्वितीयाऊरव्यम् ऊरव्यौ ऊरव्यान्
तृतीयाऊरव्येण ऊरव्याभ्याम् ऊरव्यैः ऊरव्येभिः
चतुर्थीऊरव्याय ऊरव्याभ्याम् ऊरव्येभ्यः
पञ्चमीऊरव्यात् ऊरव्याभ्याम् ऊरव्येभ्यः
षष्ठीऊरव्यस्य ऊरव्ययोः ऊरव्याणाम्
सप्तमीऊरव्ये ऊरव्ययोः ऊरव्येषु

समास ऊरव्य

अव्यय ॰ऊरव्यम् ॰ऊरव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria