Declension table of ?ūrṇvatī

Deva

FeminineSingularDualPlural
Nominativeūrṇvatī ūrṇvatyau ūrṇvatyaḥ
Vocativeūrṇvati ūrṇvatyau ūrṇvatyaḥ
Accusativeūrṇvatīm ūrṇvatyau ūrṇvatīḥ
Instrumentalūrṇvatyā ūrṇvatībhyām ūrṇvatībhiḥ
Dativeūrṇvatyai ūrṇvatībhyām ūrṇvatībhyaḥ
Ablativeūrṇvatyāḥ ūrṇvatībhyām ūrṇvatībhyaḥ
Genitiveūrṇvatyāḥ ūrṇvatyoḥ ūrṇvatīnām
Locativeūrṇvatyām ūrṇvatyoḥ ūrṇvatīṣu

Compound ūrṇvati - ūrṇvatī -

Adverb -ūrṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria