Declension table of ?ūrṇuvat

Deva

NeuterSingularDualPlural
Nominativeūrṇuvat ūrṇuvantī ūrṇuvatī ūrṇuvanti
Vocativeūrṇuvat ūrṇuvantī ūrṇuvatī ūrṇuvanti
Accusativeūrṇuvat ūrṇuvantī ūrṇuvatī ūrṇuvanti
Instrumentalūrṇuvatā ūrṇuvadbhyām ūrṇuvadbhiḥ
Dativeūrṇuvate ūrṇuvadbhyām ūrṇuvadbhyaḥ
Ablativeūrṇuvataḥ ūrṇuvadbhyām ūrṇuvadbhyaḥ
Genitiveūrṇuvataḥ ūrṇuvatoḥ ūrṇuvatām
Locativeūrṇuvati ūrṇuvatoḥ ūrṇuvatsu

Adverb -ūrṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria