Declension table of ?ūrṇonūyamānā

Deva

FeminineSingularDualPlural
Nominativeūrṇonūyamānā ūrṇonūyamāne ūrṇonūyamānāḥ
Vocativeūrṇonūyamāne ūrṇonūyamāne ūrṇonūyamānāḥ
Accusativeūrṇonūyamānām ūrṇonūyamāne ūrṇonūyamānāḥ
Instrumentalūrṇonūyamānayā ūrṇonūyamānābhyām ūrṇonūyamānābhiḥ
Dativeūrṇonūyamānāyai ūrṇonūyamānābhyām ūrṇonūyamānābhyaḥ
Ablativeūrṇonūyamānāyāḥ ūrṇonūyamānābhyām ūrṇonūyamānābhyaḥ
Genitiveūrṇonūyamānāyāḥ ūrṇonūyamānayoḥ ūrṇonūyamānānām
Locativeūrṇonūyamānāyām ūrṇonūyamānayoḥ ūrṇonūyamānāsu

Adverb -ūrṇonūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria