Declension table of ?ūrṇonūyamāna

Deva

NeuterSingularDualPlural
Nominativeūrṇonūyamānam ūrṇonūyamāne ūrṇonūyamānāni
Vocativeūrṇonūyamāna ūrṇonūyamāne ūrṇonūyamānāni
Accusativeūrṇonūyamānam ūrṇonūyamāne ūrṇonūyamānāni
Instrumentalūrṇonūyamānena ūrṇonūyamānābhyām ūrṇonūyamānaiḥ
Dativeūrṇonūyamānāya ūrṇonūyamānābhyām ūrṇonūyamānebhyaḥ
Ablativeūrṇonūyamānāt ūrṇonūyamānābhyām ūrṇonūyamānebhyaḥ
Genitiveūrṇonūyamānasya ūrṇonūyamānayoḥ ūrṇonūyamānānām
Locativeūrṇonūyamāne ūrṇonūyamānayoḥ ūrṇonūyamāneṣu

Compound ūrṇonūyamāna -

Adverb -ūrṇonūyamānam -ūrṇonūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria