सुबन्तावली ?ऊर्णोनूयमान

Roma

पुमान्एकद्विबहु
प्रथमाऊर्णोनूयमानः ऊर्णोनूयमानौ ऊर्णोनूयमानाः
सम्बोधनम्ऊर्णोनूयमान ऊर्णोनूयमानौ ऊर्णोनूयमानाः
द्वितीयाऊर्णोनूयमानम् ऊर्णोनूयमानौ ऊर्णोनूयमानान्
तृतीयाऊर्णोनूयमानेन ऊर्णोनूयमानाभ्याम् ऊर्णोनूयमानैः ऊर्णोनूयमानेभिः
चतुर्थीऊर्णोनूयमानाय ऊर्णोनूयमानाभ्याम् ऊर्णोनूयमानेभ्यः
पञ्चमीऊर्णोनूयमानात् ऊर्णोनूयमानाभ्याम् ऊर्णोनूयमानेभ्यः
षष्ठीऊर्णोनूयमानस्य ऊर्णोनूयमानयोः ऊर्णोनूयमानानाम्
सप्तमीऊर्णोनूयमाने ऊर्णोनूयमानयोः ऊर्णोनूयमानेषु

समास ऊर्णोनूयमान

अव्यय ॰ऊर्णोनूयमानम् ॰ऊर्णोनूयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria