Declension table of ūrṇanābha

Deva

MasculineSingularDualPlural
Nominativeūrṇanābhaḥ ūrṇanābhau ūrṇanābhāḥ
Vocativeūrṇanābha ūrṇanābhau ūrṇanābhāḥ
Accusativeūrṇanābham ūrṇanābhau ūrṇanābhān
Instrumentalūrṇanābhena ūrṇanābhābhyām ūrṇanābhaiḥ ūrṇanābhebhiḥ
Dativeūrṇanābhāya ūrṇanābhābhyām ūrṇanābhebhyaḥ
Ablativeūrṇanābhāt ūrṇanābhābhyām ūrṇanābhebhyaḥ
Genitiveūrṇanābhasya ūrṇanābhayoḥ ūrṇanābhānām
Locativeūrṇanābhe ūrṇanābhayoḥ ūrṇanābheṣu

Compound ūrṇanābha -

Adverb -ūrṇanābham -ūrṇanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria